Original

न मे वागनृतं प्राह नाधर्मे धीयते मतिः ।एवं चैव वदत्यम्बा मम चैव मनोगतम् ॥ २९ ॥

Segmented

न मे वाग् अनृतम् प्राह न अधर्मे धीयते मतिः एवम् च एव वदति अम्बा मम च एव मनोगतम्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
pos=i
एव एव pos=i
वदति वद् pos=v,p=3,n=s,l=lat
अम्बा अम्बा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
मनोगतम् मनोगत pos=n,g=n,c=1,n=s