Original

युधिष्ठिर उवाच ।सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम् ।पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे ॥ २८ ॥

Segmented

युधिष्ठिर उवाच सूक्ष्मो धर्मो महा-राज न अस्य विद्मो वयम् गतिम् पूर्वेषाम् आनुपूर्व्येण यातम् वर्त्म अनुयामहे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्मो विद् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
गतिम् गति pos=n,g=f,c=2,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
यातम् या pos=va,g=n,c=2,n=s,f=part
वर्त्म वर्त्मन् pos=n,g=n,c=2,n=s
अनुयामहे अनुया pos=v,p=1,n=p,l=lat