Original

लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः ।कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी ॥ २७ ॥

Segmented

लोक-वेद-विरुद्धम् त्वम् न अधर्मम् धार्मिकः शुचिः कर्तुम् अर्हसि कौन्तेय कस्मात् ते बुद्धिः ईदृशी

Analysis

Word Lemma Parse
लोक लोक pos=n,comp=y
वेद वेद pos=n,comp=y
विरुद्धम् विरुध् pos=va,g=m,c=2,n=s,f=part
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कस्मात् pos=n,g=n,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s