Original

द्रुपद उवाच ।एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन ।नैकस्या बहवः पुंसो विधीयन्ते कदाचन ॥ २६ ॥

Segmented

द्रुपद उवाच एकस्य बह्व्यो विहिता महिष्यः कुरु-नन्दन न एकस्याः बहवः पुंसो विधीयन्ते कदाचन

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकस्य एक pos=n,g=m,c=6,n=s
बह्व्यो बहु pos=a,g=f,c=1,n=p
विहिता विधा pos=va,g=f,c=1,n=p,f=part
महिष्यः महिषी pos=n,g=f,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
pos=i
एकस्याः एक pos=n,g=f,c=6,n=s
बहवः बहु pos=a,g=m,c=1,n=p
पुंसो पुंस् pos=n,g=m,c=1,n=p
विधीयन्ते विधा pos=v,p=3,n=p,l=lat
कदाचन कदाचन pos=i