Original

एष नः समयो राजन्रत्नस्य सहभोजनम् ।न च तं हातुमिच्छामः समयं राजसत्तम ॥ २४ ॥

Segmented

एष नः समयो राजन् रत्नस्य सहभोजनम् न च तम् हातुम् इच्छामः समयम् राज-सत्तम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
समयो समय pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रत्नस्य रत्न pos=n,g=n,c=6,n=s
सहभोजनम् सहभोजन pos=n,g=n,c=1,n=s
pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
हातुम् हा pos=vi
इच्छामः इष् pos=v,p=1,n=p,l=lat
समयम् समय pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s