Original

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः ।पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥ २३ ॥

Segmented

अहम् च अपि अनिविष्टः वै भीमसेनः च पाण्डवः पार्थेन विजिता च एषा रत्न-भूता च ते सुता

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अपि अपि pos=i
अनिविष्टः अनिविष्ट pos=a,g=m,c=1,n=s
वै वै pos=i
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
विजिता विजि pos=va,g=f,c=1,n=s,f=part
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
रत्न रत्न pos=n,comp=y
भूता भू pos=va,g=f,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s