Original

द्रुपद उवाच ।भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम ।यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश ॥ २१ ॥

Segmented

द्रुपद उवाच भवान् वा विधिवत् पाणिम् गृह्णातु दुहितुः मम यस्य वा मन्यसे वीर तस्य कृष्णाम् उपादिश

Analysis

Word Lemma Parse
द्रुपद द्रुपद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
वा वा pos=i
विधिवत् विधिवत् pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
गृह्णातु ग्रह् pos=v,p=3,n=s,l=lot
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
उपादिश उपादिश् pos=v,p=2,n=s,l=lot