Original

ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः ।ममापि दारसंबन्धः कार्यस्तावद्विशां पते ॥ २० ॥

Segmented

ततस् तम् अब्रवीद् राजा धर्मपुत्रो युधिष्ठिरः मे अपि दार-संबन्धः करणीयः तावत् विशाम् पते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
दार दार pos=n,comp=y
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
करणीयः कृ pos=va,g=m,c=1,n=s,f=krtya
तावत् तावत् pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s