Original

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम् ।कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत ॥ २ ॥

Segmented

पर्यपृच्छद् अदीन-आत्मा कुन्ती-पुत्रम् सुवर्चसम् कथम् जानीम भवतः क्षत्रियान् ब्राह्मणान् उत

Analysis

Word Lemma Parse
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सुवर्चसम् सुवर्चस् pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
जानीम ज्ञा pos=v,p=1,n=p,l=lot
भवतः भवत् pos=a,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
उत उत pos=i