Original

गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः ।पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम् ॥ १९ ॥

Segmented

गृह्णातु विधिवत् पाणिम् अद्य एव कुरु-नन्दनः पुण्ये ऽहनि महा-बाहुः अर्जुनः कुरुताम् क्षणम्

Analysis

Word Lemma Parse
गृह्णातु ग्रह् pos=v,p=3,n=s,l=lot
विधिवत् विधिवत् pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
कुरुताम् कृ pos=v,p=3,n=s,l=lot
क्षणम् क्षण pos=n,g=m,c=2,n=s