Original

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः ।प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान् ॥ १८ ॥

Segmented

तत्र ते न्यवसन् राजन् यज्ञसेनेन पूजिताः प्रत्याश्वस्तान् ततस् राजा सह पुत्रैः उवाच तान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
यज्ञसेनेन यज्ञसेन pos=n,g=m,c=3,n=s
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
प्रत्याश्वस्तान् प्रत्याश्वस् pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p