Original

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम् ।प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः ॥ १६ ॥

Segmented

आश्वासयामास च तम् कुन्ती-पुत्रम् युधिष्ठिरम् प्रतिजज्ञे च राज्याय द्रुपदो वदताम् वरः

Analysis

Word Lemma Parse
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
pos=i
राज्याय राज्य pos=n,g=n,c=4,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s