Original

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम् ।विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम् ॥ १५ ॥

Segmented

तत् श्रुत्वा द्रुपदो राजा कुन्ती-पुत्रस्य भाषितम् विगर्हयामास तदा धृतराष्ट्रम् जनेश्वरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
विगर्हयामास विगर्हय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s