Original

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा ।स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः ॥ १४ ॥

Segmented

पप्रच्छ च एनम् धर्म-आत्मा यथा ते प्रद्रुताः पुरा स तस्मै सर्वम् आचख्यौ आनुपूर्व्येण पाण्डवः

Analysis

Word Lemma Parse
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रद्रुताः प्रद्रु pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s