Original

यत्नेन तु स तं हर्षं संनिगृह्य परंतपः ।अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम् ॥ १३ ॥

Segmented

यत्नेन तु स तम् हर्षम् संनिगृह्य परंतपः अनुरूपम् ततो राजा प्रत्युवाच युधिष्ठिरम्

Analysis

Word Lemma Parse
यत्नेन यत्न pos=n,g=m,c=3,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
संनिगृह्य संनिग्रह् pos=vi
परंतपः परंतप pos=a,g=m,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s