Original

वैशंपायन उवाच ।ततः स द्रुपदो राजा हर्षव्याकुललोचनः ।प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम् ॥ १२ ॥

Segmented

वैशंपायन उवाच ततः स द्रुपदो राजा हर्ष-व्याकुल-लोचनः प्रतिवक्तुम् तदा युक्तम् न अशकत् तम् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
प्रतिवक्तुम् प्रतिवच् pos=vi
तदा तदा pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s