Original

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते ।भवान्हि गुरुरस्माकं परमं च परायणम् ॥ ११ ॥

Segmented

इति तथ्यम् महा-राज सर्वम् एतद् ब्रवीमि ते भवान् हि गुरुः अस्माकम् परमम् च परायणम्

Analysis

Word Lemma Parse
इति इति pos=i
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
हि हि pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
pos=i
परायणम् परायण pos=n,g=n,c=1,n=s