Original

यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता ।व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ ।पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता ॥ १० ॥

Segmented

यमौ तु तत्र राज-इन्द्र यत्र कृष्णा प्रतिष्ठिता व्येतु ते मानसम् दुःखम् क्षत्रियाः स्मो नर-ऋषभ पद्मिनी इव सुता इयम् ते ह्रदाद् अन्यम् ह्रदम् गता

Analysis

Word Lemma Parse
यमौ यम pos=n,g=m,c=1,n=d
तु तु pos=i
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसम् मानस pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
स्मो अस् pos=v,p=1,n=p,l=lat
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पद्मिनी पद्मिनी pos=n,g=f,c=1,n=s
इव इव pos=i
सुता सुता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ह्रदाद् ह्रद pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part