Original

वैशंपायन उवाच ।तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम् ।परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः ॥ १ ॥

Segmented

वैशंपायन उवाच तत आहूय पाञ्चाल्यो राज-पुत्रम् युधिष्ठिरम् परिग्रहेण ब्राह्मेण परिगृह्य महा-द्युतिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत ततस् pos=i
आहूय आह्वा pos=vi
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
ब्राह्मेण ब्राह्म pos=a,g=m,c=3,n=s
परिगृह्य परिग्रह् pos=vi
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s