Original

कुन्ती तु कृष्णां परिगृह्य साध्वीमन्तःपुरं द्रुपदस्याविवेष ।स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयां चक्रुरदीनसत्त्वाः ॥ ९ ॥

Segmented

कुन्ती तु कृष्णाम् परिगृह्य साध्वीम् अन्तःपुरम् स्त्रियः च ताम् कौरव-राज-पत्नीम् प्रत्यर्चयांचक्रुः अदीन-सत्त्व

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
परिगृह्य परिग्रह् pos=vi
साध्वीम् साधु pos=a,g=f,c=2,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कौरव कौरव pos=n,comp=y
राज राजन् pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
प्रत्यर्चयांचक्रुः प्रत्यर्चय् pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्व सत्त्व pos=n,g=f,c=1,n=p