Original

प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् ।शय्यासनान्युत्तमसंस्कृतानि तथैव चासन्विविधानि तत्र ॥ ८ ॥

Segmented

प्रासा भुशुण्ड्यः च परश्वधाः च सांग्रामिकम् च एव तथा एव सर्वम् शय्या-आसनानि उत्तम-संस्कृतानि तथा एव च आसन् विविधानि तत्र

Analysis

Word Lemma Parse
प्रासा प्रास pos=n,g=m,c=1,n=p
भुशुण्ड्यः भुशुण्डि pos=n,g=f,c=1,n=p
pos=i
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
pos=i
सांग्रामिकम् सांग्रामिक pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
शय्या शय्या pos=n,comp=y
आसनानि आसन pos=n,g=n,c=1,n=p
उत्तम उत्तम pos=a,comp=y
संस्कृतानि संस्कृ pos=va,g=n,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
विविधानि विविध pos=a,g=n,c=1,n=p
तत्र तत्र pos=i