Original

रथाश्ववर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः ।धनूंषि चाग्र्याणि शराश्च मुख्याः शक्त्यृष्टयः काञ्चनभूषिताश्च ॥ ७ ॥

Segmented

रथ-अश्व-वर्मा च भानुमन्ति खड्गा महान्तो अश्व-रथाः च चित्राः धनूंषि च अग्र्यानि शराः च मुख्याः शक्ति-ऋष्टीः काञ्चन-भूषिताः च

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
वर्मा वर्मन् pos=n,g=n,c=1,n=p
pos=i
भानुमन्ति भानुमत् pos=a,g=n,c=1,n=p
खड्गा खड्ग pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
अश्व अश्व pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
चित्राः चित्र pos=a,g=m,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
pos=i
अग्र्यानि अग्र्य pos=a,g=n,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
pos=i
मुख्याः मुख्य pos=a,g=m,c=1,n=p
शक्ति शक्ति pos=n,comp=y
ऋष्टीः ऋष्टि pos=n,g=f,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषिताः भूषय् pos=va,g=f,c=1,n=p,f=part
pos=i