Original

अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कॢप्तान्यखिलेन तत्र ।क्रीडानिमित्तानि च यानि तानि सर्वाणि तत्रोपजहार राजा ॥ ६ ॥

Segmented

क्रीडा-निमित्तानि च यानि तानि सर्वाणि तत्र उपजहार राजा

Analysis

Word Lemma Parse
क्रीडा क्रीडा pos=n,comp=y
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
pos=i
यानि यद् pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
उपजहार उपहृ pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s