Original

फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथासनानि ।गाश्चैव राजन्नथ चैव रज्जूर्द्रव्याणि चान्यानि कृषीनिमित्तम् ॥ ५ ॥

Segmented

फलानि माल्यानि सुसंस्कृतानि चर्माणि वर्माणि तथा आसनानि गाः च एव राजन्न् अथ च एव रज्जूः द्रव्याणि च अन्यानि कृषी-निमित्तम्

Analysis

Word Lemma Parse
फलानि फल pos=n,g=n,c=2,n=p
माल्यानि माल्य pos=n,g=n,c=2,n=p
सुसंस्कृतानि सुसंस्कृत pos=a,g=n,c=2,n=p
चर्माणि चर्मन् pos=n,g=n,c=2,n=p
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
तथा तथा pos=i
आसनानि आसन pos=n,g=n,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अथ अथ pos=i
pos=i
एव एव pos=i
रज्जूः रज्जु pos=n,g=f,c=2,n=p
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
कृषी कृषी pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s