Original

श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार ॥ ४ ॥

Segmented

श्रुत्वा तु वाक्यानि पुरोहितस्य यानि उक्तवान् भारत धर्मराजः जिज्ञासया एव अथ कुरु-उत्तमानाम् द्रव्याणि अनेकानि उपसंजहार

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
पुरोहितस्य पुरोहित pos=n,g=m,c=6,n=s
यानि यद् pos=n,g=n,c=2,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
जिज्ञासया जिज्ञासा pos=n,g=f,c=3,n=s
एव एव pos=i
अथ अथ pos=i
कुरु कुरु pos=n,comp=y
उत्तमानाम् उत्तम pos=a,g=m,c=6,n=p
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
उपसंजहार उपसंहृ pos=v,p=3,n=s,l=lit