Original

वैशंपायन उवाच ।ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं प्रथमं प्रयाप्य ।आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैव याते ॥ ३ ॥

Segmented

वैशंपायन उवाच ततः प्रयाताः कुरु-पुंगवाः ते पुरोहितम् तम् प्रथमम् प्रयाप्य आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सह एव याते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
प्रयाप्य प्रयापय् pos=vi
आस्थाय आस्था pos=vi
यानानि यान pos=n,g=n,c=2,n=p
महान्ति महत् pos=a,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
सह सह pos=i
एव एव pos=i
याते या pos=v,p=3,n=p,l=lat