Original

इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः ।एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् ॥ २ ॥

Segmented

इमे रथाः काञ्चन-पद्म-चित्राः सत्-अश्व-युक्ताः वसुधा-अधिप-अर्हाः एतान् समारुह्य परैत सर्वे पाञ्चाल-राजस्य निवेशनम् तत्

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=a,comp=y
पद्म पद्म pos=n,comp=y
चित्राः चित्र pos=a,g=m,c=1,n=p
सत् अस् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
वसुधा वसुधा pos=n,comp=y
अधिप अधिप pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
समारुह्य समारुह् pos=vi
परैत परे pos=v,p=2,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s