Original

तल्लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रिमुख्यैः ।समर्चयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवपुत्रपौत्रान् ॥ १५ ॥

Segmented

तल् लक्षयित्वा द्रुपदस्य पुत्रो राजा च सर्वैः सह मन्त्रि-मुख्यैः समर्चयामासुः उपेत्य हृष्टाः कुन्ती-सुतान् पार्थिव-पुत्र-पौत्रान्

Analysis

Word Lemma Parse
तल् तद् pos=n,g=n,c=2,n=s
लक्षयित्वा लक्षय् pos=vi
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
मन्त्रि मन्त्रिन् pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
समर्चयामासुः समर्चय् pos=v,p=3,n=p,l=lit
उपेत्य उपे pos=vi
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
कुन्ती कुन्ती pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p