Original

ते तत्र भुक्त्वा पुरुषप्रवीरा यथानुकामं सुभृशं प्रतीताः ।उत्क्रम्य सर्वाणि वसूनि तत्र सांग्रामिकान्याविविशुर्नृवीराः ॥ १४ ॥

Segmented

ते तत्र भुक्त्वा पुरुष-प्रवीराः यथा अनुकामम् सु भृशम् प्रतीताः उत्क्रम्य सर्वाणि वसूनि तत्र सांग्रामिकानि आविविशुः नृ-वीराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
भुक्त्वा भुज् pos=vi
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
यथा यथा pos=i
अनुकामम् अनुकाम pos=n,g=m,c=2,n=s
सु सु pos=i
भृशम् भृशम् pos=i
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
उत्क्रम्य उत्क्रम् pos=vi
सर्वाणि सर्व pos=n,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
तत्र तत्र pos=i
सांग्रामिकानि सांग्रामिक pos=a,g=n,c=2,n=p
आविविशुः आविश् pos=v,p=3,n=p,l=lit
नृ नृ pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p