Original

उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु ।दासाश्च दास्यश्च सुमृष्टवेषाः भोजापकाश्चाप्युपजह्रुरन्नम् ॥ १३ ॥

Segmented

उच्चावचम् पार्थिव-भोजनीयम् पात्रीषु जाम्बूनद-राजत दासाः च दासी च सुमृष्ट-वेषाः च अपि उपजह्रुः चाप्युपजह्रुः

Analysis

Word Lemma Parse
उच्चावचम् उच्चावच pos=a,g=n,c=1,n=s
पार्थिव पार्थिव pos=a,comp=y
भोजनीयम् भोजनीय pos=n,g=n,c=1,n=s
पात्रीषु पात्री pos=n,g=f,c=7,n=p
जाम्बूनद जाम्बूनद pos=a,comp=y
राजत राजत pos=a,g=f,c=7,n=p
दासाः दास pos=n,g=m,c=1,n=p
pos=i
दासी दासी pos=n,g=f,c=1,n=p
pos=i
सुमृष्ट सुमृष्ट pos=a,comp=y
वेषाः वेष pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
चाप्युपजह्रुः अन्न pos=n,g=n,c=2,n=s