Original

ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।यथानुपूर्व्या विविशुर्नराग्र्यास्तदा महार्हेषु न विस्मयन्तः ॥ १२ ॥

Segmented

ते तत्र वीराः परम-आसनेषु सपाद-पीठेषु अविशङ्कमानाः यथानुपूर्व्या विविशुः नर-अग्र्याः तदा महार्हेषु न विस्मयन्तः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
वीराः वीर pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
आसनेषु आसन pos=n,g=n,c=7,n=p
सपाद सपाद pos=a,comp=y
पीठेषु पीठ pos=n,g=n,c=7,n=p
अविशङ्कमानाः अविशङ्कमान pos=a,g=m,c=1,n=p
यथानुपूर्व्या यथानुपूर्व्या pos=i
विविशुः विश् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p
तदा तदा pos=i
महार्हेषु महार्ह pos=a,g=n,c=7,n=p
pos=i
विस्मयन्तः विस्मि pos=va,g=m,c=1,n=p,f=part