Original

राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव ।प्रेष्याश्च सर्वे निखिलेन राजन्हर्षं समापेतुरतीव तत्र ॥ ११ ॥

Segmented

राजा च राज्ञः सचिवाः च सर्वे पुत्राः च राज्ञः सुहृदः तथा एव प्रेष्याः च सर्वे निखिलेन राजन् हर्षम् समापेतुः अतीव तत्र

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सचिवाः सचिव pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निखिलेन निखिल pos=a,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
समापेतुः समापत् pos=v,p=3,n=p,l=lit
अतीव अतीव pos=i
तत्र तत्र pos=i