Original

तान्सिंहविक्रान्तगतीनवेक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।गूढोत्तरांसान्भुजगेन्द्रभोगप्रलम्बबाहून्पुरुषप्रवीरान् ॥ १० ॥

Segmented

तान् सिंह-विक्रान्त-गति अवेक्ष्य महा-ऋषभ-अक्षान् अजिन-उत्तरीयान् गूढ-उत्तरांसान् भुजग-इन्द्र-भोग-प्रलम्ब-बाहून् पुरुष-प्रवीरान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सिंह सिंह pos=n,comp=y
विक्रान्त विक्रान्त pos=n,comp=y
गति गति pos=n,g=m,c=2,n=p
अवेक्ष्य अवेक्ष् pos=vi
महा महत् pos=a,comp=y
ऋषभ ऋषभ pos=n,comp=y
अक्षान् अक्ष pos=n,g=m,c=2,n=p
अजिन अजिन pos=n,comp=y
उत्तरीयान् उत्तरीय pos=n,g=m,c=2,n=p
गूढ गुह् pos=va,comp=y,f=part
उत्तरांसान् उत्तरांस pos=n,g=m,c=2,n=p
भुजग भुजग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
भोग भोग pos=n,comp=y
प्रलम्ब प्रलम्ब pos=a,comp=y
बाहून् बाहु pos=n,g=m,c=2,n=p
पुरुष पुरुष pos=n,comp=y
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p