Original

दूत उवाच ।जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैव चिरं न कार्यम् ॥ १ ॥

Segmented

दूत उवाच जन्या-अर्थम् अन्नम् द्रुपदेन राज्ञा विवाह-हेतोः उपसंस्कृतम् च तद् आप्नुवध्वम् कृत-सर्व-कार्याः कृष्णा च तत्र एव चिरम् न कार्यम्

Analysis

Word Lemma Parse
दूत दूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जन्या जन्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
द्रुपदेन द्रुपद pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
विवाह विवाह pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
उपसंस्कृतम् उपसंस्कृ pos=va,g=n,c=1,n=s,f=part
pos=i
तद् तद् pos=n,g=n,c=2,n=s
आप्नुवध्वम् आप् pos=v,p=2,n=p,l=lot
कृत कृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
कार्याः कार्य pos=n,g=m,c=1,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
pos=i
तत्र तत्र pos=i
एव एव pos=i
चिरम् चिरम् pos=i
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya