Original

अगस्त्यशास्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम् ।कुन्ती पुरस्तात्तु बभूव तेषां कृष्णा तिरश्चैव बभूव पत्तः ॥ ९ ॥

Segmented

अगस्त्य-शास्ताम् अभितो दिशम् तु शिरांसि तेषाम् कुरु-सत्तमानाम् कुन्ती पुरस्तात् तु बभूव तेषाम् कृष्णा तिरस् च एव बभूव पत्तः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,comp=y
शास्ताम् शास् pos=va,g=f,c=2,n=s,f=part
अभितो अभितस् pos=i
दिशम् दिश् pos=n,g=f,c=2,n=s
तु तु pos=i
शिरांसि शिरस् pos=n,g=n,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तमानाम् सत्तम pos=a,g=m,c=6,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
पुरस्तात् पुरस्तात् pos=i
तु तु pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
तिरस् तिरस् pos=i
pos=i
एव एव pos=i
बभूव भू pos=v,p=3,n=s,l=lit
पत्तः पत्तस् pos=i