Original

कुशैस्तु भूमौ शयनं चकार माद्रीसुतः सहदेवस्तरस्वी ।यथात्मीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम् ॥ ८ ॥

Segmented

कुशैः तु भूमौ शयनम् चकार माद्री-सुतः सहदेवः तरस्वी यथा आत्मीयानि अजिनानि सर्वे संस्तीर्य वीराः सुषुपुः धरण्याम्

Analysis

Word Lemma Parse
कुशैः कुश pos=n,g=m,c=3,n=p
तु तु pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
शयनम् शयन pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
यथा यथा pos=i
आत्मीयानि आत्मीय pos=a,g=n,c=2,n=p
अजिनानि अजिन pos=n,g=n,c=2,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
संस्तीर्य संस्तृ pos=vi
वीराः वीर pos=n,g=m,c=1,n=p
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
धरण्याम् धरणी pos=n,g=f,c=7,n=s