Original

अर्धं च भीमाय ददाहि भद्रे य एष मत्तर्षभतुल्यरूपः ।श्यामो युवा संहननोपपन्न एषो हि वीरो बहुभुक्सदैव ॥ ६ ॥

Segmented

अर्धम् च भीमाय ददाहि भद्रे य एष मत्त-ऋषभ-तुल्य-रूपः श्यामो युवा संहनन-उपपन्नः एषो हि वीरो बहु-भुज् सदा एव

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
pos=i
भीमाय भीम pos=n,g=m,c=4,n=s
ददाहि दा pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
ऋषभ ऋषभ pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
श्यामो श्याम pos=a,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
संहनन संहनन pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
एषो एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
वीरो वीर pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i