Original

ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः ।ततश्च शेषं प्रविभज्य शीघ्रमर्धं चतुर्णां मम चात्मनश्च ॥ ५ ॥

Segmented

ये च अन्नम् इच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः ततस् च शेषम् प्रविभज्य शीघ्रम् अर्धम् चतुर्णाम् मम च आत्मनः च

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
ददस्व दा pos=v,p=2,n=s,l=lot
तेभ्यः तद् pos=n,g=m,c=4,n=p
परिश्रिता परिश्रि pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
परितो परितस् pos=i
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
प्रविभज्य प्रविभज् pos=vi
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
चतुर्णाम् चतुर् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i