Original

ततस्तु कुन्ती द्रुपदात्मजां तामुवाच काले वचनं वदान्या ।अतोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम् ॥ ४ ॥

Segmented

ततस् तु कुन्ती द्रुपद-आत्मजाम् ताम् उवाच काले वचनम् वदान्या अतो ऽग्रम् आदाय कुरुष्व भद्रे बलिम् च विप्राय च देहि भिक्षाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
वदान्या वदान्य pos=a,g=f,c=1,n=s
अतो अतस् pos=i
ऽग्रम् अग्र pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कुरुष्व कृ pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=n,g=n,c=7,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
विप्राय विप्र pos=n,g=m,c=4,n=s
pos=i
देहि दा pos=v,p=2,n=s,l=lot
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s