Original

सायेऽथ भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ ।भैक्षं चरित्वा तु युधिष्ठिराय निवेदयां चक्रुरदीनसत्त्वाः ॥ ३ ॥

Segmented

साये ऽथ भीमः तु रिपु-प्रमाथी जिष्णुः यमौ च अपि महा-अनुभावौ भैक्षम् चरित्वा तु युधिष्ठिराय निवेदयांचक्रुः अदीन-सत्त्वाः

Analysis

Word Lemma Parse
साये साय pos=n,g=n,c=7,n=s
ऽथ अथ pos=i
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
रिपु रिपु pos=n,comp=y
प्रमाथी प्रमाथिन् pos=a,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
अनुभावौ अनुभाव pos=n,g=m,c=1,n=d
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
चरित्वा चर् pos=vi
तु तु pos=i
युधिष्ठिराय युधिष्ठिर pos=n,g=m,c=4,n=s
निवेदयांचक्रुः निवेदय् pos=v,p=3,n=p,l=lit
अदीन अदीन pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p