Original

विचित्रवीर्यस्य तु कच्चिदद्य कुरुप्रवीरस्य धरन्ति पुत्राः ।कच्चित्तु पार्थेन यवीयसाद्य धनुर्गृहीतं निहतं च लक्ष्यम् ॥ १८ ॥

Segmented

विचित्र-वीर्यस्य तु कच्चिद् अद्य कुरु-प्रवीरस्य धरन्ति पुत्राः कच्चित् तु पार्थेन यवीयस् अद्य धनुः गृहीतम् निहतम् च लक्ष्यम्

Analysis

Word Lemma Parse
विचित्र विचित्र pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
तु तु pos=i
कच्चिद् कश्चित् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
कुरु कुरु pos=n,comp=y
प्रवीरस्य प्रवीर pos=n,g=m,c=6,n=s
धरन्ति धृ pos=v,p=3,n=p,l=lat
पुत्राः पुत्र pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
यवीयस् यवीयस् pos=a,g=m,c=3,n=s
अद्य अद्य pos=i
धनुः धनुस् pos=n,g=n,c=1,n=s
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
pos=i
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s