Original

कच्चिच्च यक्ष्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण ।ब्रवीहि तत्त्वेन महानुभावः कोऽसौ विजेता दुहितुर्ममाद्य ॥ १७ ॥

Segmented

किंचिद् च यक्ष्ये परम-प्रतीतः संयुज्य पार्थेन नर-ऋषभेण ब्रवीहि तत्त्वेन महा-अनुभावः को ऽसौ विजेता दुहितुः मे अद्य

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
यक्ष्ये यज् pos=v,p=1,n=s,l=lrt
परम परम pos=a,comp=y
प्रतीतः प्रती pos=va,g=m,c=1,n=s,f=part
संयुज्य संयुज् pos=vi
पार्थेन पार्थ pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
ऋषभेण ऋषभ pos=n,g=m,c=3,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
विजेता विजेतृ pos=n,g=m,c=1,n=s
दुहितुः दुहितृ pos=n,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i