Original

कच्चित्सवर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत वेह कच्चित् ।कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र ॥ १६ ॥

Segmented

कच्चित् सवर्ण-प्रवरः मनुष्य उद्रिक्त-वर्णः अपि उत वा इह कच्चित् कच्चिन् न वामो मम मूर्ध्नि पादः कृष्ण-अभिमर्शेन कृतो ऽद्य पुत्र

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
सवर्ण सवर्ण pos=a,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,g=m,c=1,n=s
उद्रिक्त उद्रिच् pos=va,comp=y,f=part
वर्णः वर्ण pos=n,g=m,c=1,n=s
अपि अपि pos=i
उत उत pos=i
वा वा pos=i
इह इह pos=i
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
कच्चिन् कश्चित् pos=n,g=n,c=1,n=s
pos=i
वामो वाम pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
पादः पाद pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
अभिमर्शेन अभिमर्श pos=n,g=m,c=3,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s