Original

पाञ्चालराजस्तु विषण्णरूपस्तान्पाण्डवानप्रतिविन्दमानः ।धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा ॥ १४ ॥

Segmented

पाञ्चाल-राजः तु विषण्ण-रूपः तान् पाण्डवान् अप्रतिविन्दमानः धृष्टद्युम्नम् पर्यपृच्छन् महात्मा क्व सा गता केन नीता च कृष्णा

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
तु तु pos=i
विषण्ण विषद् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अप्रतिविन्दमानः अप्रतिविन्दमान pos=a,g=m,c=1,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
पर्यपृच्छन् परिप्रच्छ् pos=v,p=3,n=s,l=lan
महात्मा महात्मन् pos=a,g=m,c=1,n=s
क्व क्व pos=i
सा तद् pos=n,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s