Original

धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ ।सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम ॥ १३ ॥

Segmented

धृष्टद्युम्नो राज-पुत्रः तु सर्वम् वृत्तम् तेषाम् कथितम् च एव रात्रौ सर्वम् राज्ञे द्रुपदाय अखिलेन निवेदय् त्वरितः जगाम

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कथितम् कथित pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
द्रुपदाय द्रुपद pos=n,g=m,c=4,n=s
अखिलेन अखिल pos=a,g=n,c=3,n=s
निवेदय् निवेदय् pos=va,g=m,c=1,n=s,f=part
त्वरितः त्वरित pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit