Original

तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम् ।शुश्राव कृष्णां च तथा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः ॥ १२ ॥

Segmented

तेषाम् कथाः ताः परिकीर्त्यमानाः पाञ्चाल-राजस्य सुतः तदानीम् शुश्राव कृष्णाम् च तथा निषण्णाम् ते च अपि सर्वे ददृशुः मनुष्याः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
कथाः कथा pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
परिकीर्त्यमानाः परिकीर्तय् pos=va,g=f,c=2,n=p,f=part
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
तदानीम् तदानीम् pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
pos=i
तथा तथा pos=i
निषण्णाम् निषद् pos=va,g=f,c=2,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p