Original

ते तत्र शूराः कथयां बभूवुः कथा विचित्राः पृतनाधिकाराः ।अस्त्राणि दिव्यानि रथांश्च नागान्खड्गान्गदाश्चापि परश्वधांश्च ॥ ११ ॥

Segmented

ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतना-अधिकाराः अस्त्राणि दिव्यानि रथान् च नागान् खड्गान् गदाः च अपि परश्वधान् च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शूराः शूर pos=n,g=m,c=1,n=p
कथयांबभूवुः कथय् pos=v,p=3,n=p,l=lit
कथा कथा pos=n,g=f,c=2,n=p
विचित्राः विचित्र pos=a,g=f,c=2,n=p
पृतना पृतना pos=n,comp=y
अधिकाराः अधिकार pos=n,g=f,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
pos=i
नागान् नाग pos=n,g=m,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
pos=i