Original

अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानेव कृता कुशेषु ।न तत्र दुःखं च बभूव तस्या न चावमेने कुरुपुंगवांस्तान् ॥ १० ॥

Segmented

अशेत भूमौ सह पाण्डु-पुत्रैः पाद-उपधाना इव कृता कुशेषु न तत्र दुःखम् च बभूव तस्या न च अवमेने कुरु-पुंगवान् तान्

Analysis

Word Lemma Parse
अशेत शी pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
सह सह pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
पाद पाद pos=n,comp=y
उपधाना उपधान pos=n,g=f,c=1,n=s
इव इव pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
कुशेषु कुश pos=n,g=m,c=7,n=p
pos=i
तत्र तत्र pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तस्या तद् pos=n,g=f,c=6,n=s
pos=i
pos=i
अवमेने अवमन् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
पुंगवान् पुंगव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p