Original

वैशंपायन उवाच ।धृष्टद्युम्नस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ ।अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशनम् ॥ १ ॥

Segmented

वैशंपायन उवाच धृष्टद्युम्नः तु पाञ्चाल्यः पृष्ठतः कुरु-नन्दनौ अन्वगच्छत् तदा यान्तौ भार्गवस्य

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
तु तु pos=i
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
कुरु कुरु pos=n,comp=y
नन्दनौ नन्दन pos=n,g=m,c=2,n=d
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
यान्तौ भार्गव pos=n,g=m,c=6,n=s
भार्गवस्य निवेशन pos=n,g=n,c=2,n=s