Original

भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलन इवेध्यमानः ।मा वो विद्युः पार्थिवाः केचनेह यास्यावहे शिबिरायैव तावत् ।सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ ९ ॥

Segmented

भद्रम् वो ऽस्तु निहितम् यद् गुहायाम् विवर्धध्वम् ज्वलन इव इध्यमानः मा वो विद्युः पार्थिवाः केचन इह यास्यावहे शिबिराय एव तावत् सो ऽनुज्ञातः पाण्डवेन अव्यय-श्रीः प्रायात् शीघ्रम् बलदेवेन सार्धम्

Analysis

Word Lemma Parse
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
यद् यत् pos=i
गुहायाम् गुहा pos=n,g=f,c=7,n=s
विवर्धध्वम् विवृध् pos=v,p=2,n=p,l=lot
ज्वलन ज्वलन pos=n,g=m,c=1,n=s
इव इव pos=i
इध्यमानः इन्ध् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
वो त्वद् pos=n,g=,c=2,n=p
विद्युः विद् pos=v,p=3,n=p,l=vidhilin
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
इह इह pos=i
यास्यावहे या pos=v,p=1,n=d,l=lrt
शिबिराय शिबिर pos=n,g=n,c=4,n=s
एव एव pos=i
तावत् तावत् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
अव्यय अव्यय pos=a,comp=y
श्रीः श्री pos=n,g=m,c=1,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शीघ्रम् शीघ्रम् pos=i
बलदेवेन बलदेव pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i